Divyam

Ambe Gauri Aarti

jaya ambe gaurī maiyā jaya śyāmā gaurī|
tumako niśidina dhyāvata hari brahmā śiva rī||

māṃga siṃdūra virājata ṭīko mṛgamada ko|
ujjvala se dou nainā caṃdrabadana nīko||

kanaka samāna kalevara raktāmbara rājai|
raktapuṣpa gala mālā kaṃṭhana para sājai||

kehari vāhana rājata khaḍga khapparadhārī|
sura-nara munijana sevata tinake duḥkhahārī||

kānana kuṇḍala śobhita nāsāgre motī|
koṭika caṃdra divākara rājata samajyoti||

śumbha niśumbha bidāre mahiṣāsura ghātī|
dhūmra vilocana nainā niśidina madamātī||

caṇḍa-muṇḍa saṃhāre, śoṇita bīja hare|
madhu-kaiṭabha dou māre, sura bhayahīna kare||

brahamāṇī rudrāṇī tuma kamalā rānī|
āgama-nigama-bakhānī, tuma śiva paṭarānī||

cauṃsaṭha yogini maṃgala gāvaiṃ nṛtya karata bhairū|
bājata tāla mṛdaṃgā arū bājata ḍamarū||

tuma hī jaga kī mātā, tuma hī ho bharatā|
bhaktana kī du:kha haratā, sukha sampatti karatā||

bhujā cāra ati śobhita khaḍga khapparadhārī|
manavāṃchita phala pāvata sevata nara nārī||

kaṃcana thāla virājata agara kapūra bātī|
śrī mālaketu meṃ rājata koṭi ratana jyoti||

śrī ambejī kī āratī jo koī nara gāvai|
kahata śivānaṃda svāmī sukha-sampatti pāvai||