Ganesh Aarti
jaya gaṇeśa jaya gaṇeśa, jaya gaṇeśa devā|
mātā jākī pārvatī, pitā mahādevā||
ekadanta dayāvanta, cāra bhujādhārī|
māthe sindūra sohe, mūsa kī savārī||
jaya gaṇeśa jaya gaṇeśa, jaya gaṇeśa devā|
mātā jākī pārvatī, pitā mahādevā||
pāna caḍha़e, phūla caḍha़e aura caḍha़e mevā|
laḍḍuana kā bhoga lage, santa kareṃ sevā||
jaya gaṇeśa jaya gaṇeśa, jaya gaṇeśa devā|
mātā jākī pārvatī, pitā mahādevā||
andhana ko ā~kha deta, koḍha़ina ko kāyā|
bāṃjhana ko putra deta, nirdhana ko māyā||
‘sūra’ śyāma śaraṇa āe, saphala kīje sevā||
jaya gaṇeśa jaya gaṇeśa, jaya gaṇeśa devā|
mātā jākī pārvatī, pitā mahādevā||
dīnana kī lāja rakho, śaṃbhu sutakārī|
kāmanā ko pūrṇa karo jaya balihārī||
jaya gaṇeśa jaya gaṇeśa, jaya gaṇeśa devā|
mātā jākī pārvatī, pitā mahādevā||