Ganesh Chalisa
dohā
jaya gaṇapati sadguṇa sadana, kavivara badana kṛpāla|
vighna haraṇa maṃgala karaṇa, jaya jaya girijālāla||
caupāī
jaya jaya jaya gaṇapati gaṇarājū|
maṃgala bharaṇa karaṇa śubha kājū||
jaya gajabadana sadana sukhadātā|
viśva vināyaka buddhi vidhātā||
vakra tuṇḍa śuci śuṇḍa suhāvana|
tilaka tripuṇḍa bhāla mana bhāvana||
rājata maṇi muktana ura mālā|
svarṇa mukuṭa śira nayana viśālā||
pustaka pāṇi kuṭhāra triśūlaṃ|
modaka bhoga sugandhita phūlaṃ||
sundara pītāmbara tana sājita|
caraṇa pādukā muni mana rājita||
dhani śivasuvana ṣaḍānana bhrātā|
gaurī lalana viśva-vidhātā||
ṛddhi siddhi tava ca~vara ḍulāve|
mūṣaka vāhana sohata dvāre||
kahau janma śubha kathā tumhārī|
ati śuci pāvana maṃgala kārī||
eka samaya girirāja kumārī|
putra hetu tapa kīnhā bhārī||
bhayo yajña jaba pūrṇa anūpā|
taba pahuṃcyo tuma dhari dvija rūpā|
atithi jāni kai gaurī sukhārī|
bahu vidhi sevā karī tumhārī||
ati prasanna hvai tuma vara dīnhā|
mātu putra hita jo tapa kīnhā||
milahi putra tuhi buddhi viśālā|
binā garbha dhāraṇa yahi kālā||
gaṇanāyaka guṇa jñāna nidhānā|
pūjita prathama rūpa bhagavānā||
asa kahi antardhāna rūpa hvai|
palanā para bālaka svarūpa hvai||
bani śiśu rudana jabahi tuma ṭhānā|
lakhi mukha sukha nahiṃ gauri samānā||
sakala magana sukha maṃgala gāvahiṃ|
nabha te surana sumana varṣāvahiṃ||
śambhu umā bahudāna luṭāvahiṃ|
sura muni jana suta dekhana āvahiṃ||
lakhi ati ānanda maṃgala sājā|
dekhane bhī āye śani rājā||
nija avaguṇa guni śani mana māhīṃ|
bālaka dekhana cāhata nāhīṃ||
girajā kachu mana bheda baḍha़āyo|
utsava mora na śani tuhi bhāyo||
kahana lage śani mana sakucāī|
kā karihau śiśu mohi dikhāī||
nahiṃ viśvāsa umā kara bhayaū|
śani soṃ bālaka dekhana kahyaū||
paḍa़tahiṃ śani dṛga koṇa prakāśā|
bālaka sira uḍa़i gayo ākāśā||
girijā girīṃ vikala havai dharaṇī|
so dukha daśā gayo naṃhi varaṇī||
hāhākāra macyo kailāśā|
śani kīnho lakhi suta ko nāśā||
turata garuḍa़ viṣṇu sidhāya|
kāṭi cakra soṃ gaja śira lāye||
bālaka ke dhaḍa़ ūpara dhārayo|
prāṇa, mantra paḍha़i śaṃkara ḍārayo||
nāma gaṇeśa śambhu taba kīnhe|
prathama pūjya buddhi nidhi, vara dīnhe||
buddhi parīkṣā jaba śiva kīnhā|
pṛthvī kara pradakṣiṇā līnhā||
cale ṣaḍānana, bharami bhulāī|
race baiṭha tuma buddhi upāī||
caraṇa mātu-pitu ke dhara līnheṃ|
tinake sāta pradakṣiṇa kīnheṃ||
dhani gaṇeśa kahī śiva hiye haraṣe|
nabha te surana sumana bahu barase||
tumharī mahimā buddhi baḍa़āī|
śeṣa sahasamukha sake na gāī||
maiṃ matihīna malīna dukhārī|
karahūṃ kauna vidhi vinaya tumhārī||
bhajata rāmasundara prabhudāsā|
jaga prayāga, kakarā, durvāsā||
aba prabhu dayā dīnā para kījai|
apanī śakti bhakti kucha dījai||
dohā
śrī gaṇeśa yaha cālīsā, pāṭha karai kara dhyāna|
nita nava maṃgala gṛha basai, lahe jagata sanmāna||
sambandha apane sahastra daśa, ṛṣi paṃcamī dineśa|
pūraṇa cālīsā bhayo, maṃgala mūrtī gaṇeśa||