Divyam

Hanuman Chalisa

dohā

śrīguru carana saroja raja, nija manu mukuru sudhāri|
baranaūṃ raghubara bimala jasu, jo dāyaku phala cāri||

buddhihīna tanu jānike, sumirauṃ pavana-kumāra|
bala buddhi bidyā dehu mohiṃ, harahu kalesa bikāra||

caupāī

jaya hanumāna jñāna guna sāgara|
jaya kapīsa tihuṃ loka ujāgara||

rāmadūta atulita bala dhāmā|
aṃjani-putra pavanasuta nāmā||

mahābīra bikrama bajaraṃgī|
kumati nivāra sumati ke saṃgī||

kaṃcana barana birāja subesā|
kānana kuṃḍala kuṃcita kesā||

hātha bajra au dhvajā birājai|
kāṃdhe mūṃja janeū sājai||

saṃkara suvana kesarīnaṃdana|
teja pratāpa mahā jaga bandana||

vidyāvāna gunī ati cātura|
rāma kāja karibe ko ātura||

prabhu caritra sunibe ko rasiyā|
rāma lakhana sītā mana basiyā||

sūkṣma rūpa dhari siyahiṃ dikhāvā|
bikaṭa rūpa dhari laṃka jarāvā||

bhīma rūpa dhari asura saṃhāre|
rāmacaṃdra ke kāja saṃvāre||

lāya sajīvana lakhana jiyāye|
śrīraghubīra haraṣi ura lāye||

raghupati kīnhī bahuta baḍa़āī|
tuma mama priya bharatahi sama bhāī||

sahasa badana tumharo jasa gāvaiṃ|
asa kahi śrīpati kaṃṭha lagāvaiṃ||

sanakādika brahmādi munīsā|
nārada sārada sahita ahīsā||

jama kubera digapāla jahāṃ te|
kabi kobida kahi sake kahāṃ te||

tuma upakāra sugrīvahiṃ kīnhā|
rāma milāya rāja pada dīnhā||

tumharo maṃtra bibhīṣana mānā|
laṃkeśavara bhae saba jaga jānā||

juga sahasra jojana para bhānū|
līlyo tāhi madhura phala jānū||

prabhu mudrikā meli mukha māhīṃ|
jaladhi lāṃghi gaye acaraja nāhīṃ||

durgama kāja jagata ke jete|
sugama anugraha tumhare tete||

rāma duāre tuma rakhavāre|
hota na ājñā binu paisāre||

saba sukha lahai tumhārī saranā|
tuma rakṣaka kāhū ko ḍara nā||

āpana teja samhāro āpai|
tīnoṃ loka hāṃka teṃ kāṃpai||

bhūta pisāca nikaṭa nahiṃ āvai|
mahābīra jaba nāma sunāvai||

nāsai roga harai saba pīrā|
japata niraṃtara hanumata bīrā||

saṃkaṭa teṃ hanumāna chuḍa़āvai|
mana krama bacana dhyāna jo lāvai||

saba para rāma tapasvī rājā|
tina ke kāja sakala tuma sājā||

aura manoratha jo koī lāvai|
soi amita jīvana phala pāvai||

cāroṃ juga paratāpa tumhārā|
hai parasiddha jagata ujiyārā||

sādhu saṃta ke tuma rakhavāre|
asura nikaṃdana rāma dulāre||

aṣṭa siddhi nau nidhi ke dātā|
asa bara dīna jānakī mātā||

rāma rasāyana tumhare pāsā|
sadā raho raghupati ke dāsā||

tumhare bhajana rāma ko pāvai|
janama janama ke dukha bisarāvai||

anta kāla raghubara pura jāī|
jahāṃ janma hari-bhakta kahāī||

aura devatā citta na dharaī|
hanumata sei sarba sukha karaī||

saṃkaṭa kaṭai miṭai saba pīrā|
jo sumirai hanumata balabīrā||

jai jai jai hanumāna gosāīṃ|
kṛpā karahu gurudeva kī nāīṃ||

jo sata bāra pāṭha kara koī|
chūṭahi baṃdi mahā sukha hoī||

jo yaha paḍha़ai hanumāna cālīsā|
hoya siddhi sākhī gaurīsā||

tulasīdāsa sadā hari cerā|
kījai nātha hṛdaya maṃha ḍerā||

dohā

pavanatanaya saṃkaṭa harana, maṃgala mūrati rūpa|
rāma lakhana sītā sahita, hṛdaya basahu sura bhūpa||