Hanuman Chalisa
dohā
śrīguru carana saroja raja, nija manu mukuru sudhāri|
baranaūṃ raghubara bimala jasu, jo dāyaku phala cāri||
buddhihīna tanu jānike, sumirauṃ pavana-kumāra|
bala buddhi bidyā dehu mohiṃ, harahu kalesa bikāra||
caupāī
jaya hanumāna jñāna guna sāgara|
jaya kapīsa tihuṃ loka ujāgara||
rāmadūta atulita bala dhāmā|
aṃjani-putra pavanasuta nāmā||
mahābīra bikrama bajaraṃgī|
kumati nivāra sumati ke saṃgī||
kaṃcana barana birāja subesā|
kānana kuṃḍala kuṃcita kesā||
hātha bajra au dhvajā birājai|
kāṃdhe mūṃja janeū sājai||
saṃkara suvana kesarīnaṃdana|
teja pratāpa mahā jaga bandana||
vidyāvāna gunī ati cātura|
rāma kāja karibe ko ātura||
prabhu caritra sunibe ko rasiyā|
rāma lakhana sītā mana basiyā||
sūkṣma rūpa dhari siyahiṃ dikhāvā|
bikaṭa rūpa dhari laṃka jarāvā||
bhīma rūpa dhari asura saṃhāre|
rāmacaṃdra ke kāja saṃvāre||
lāya sajīvana lakhana jiyāye|
śrīraghubīra haraṣi ura lāye||
raghupati kīnhī bahuta baḍa़āī|
tuma mama priya bharatahi sama bhāī||
sahasa badana tumharo jasa gāvaiṃ|
asa kahi śrīpati kaṃṭha lagāvaiṃ||
sanakādika brahmādi munīsā|
nārada sārada sahita ahīsā||
jama kubera digapāla jahāṃ te|
kabi kobida kahi sake kahāṃ te||
tuma upakāra sugrīvahiṃ kīnhā|
rāma milāya rāja pada dīnhā||
tumharo maṃtra bibhīṣana mānā|
laṃkeśavara bhae saba jaga jānā||
juga sahasra jojana para bhānū|
līlyo tāhi madhura phala jānū||
prabhu mudrikā meli mukha māhīṃ|
jaladhi lāṃghi gaye acaraja nāhīṃ||
durgama kāja jagata ke jete|
sugama anugraha tumhare tete||
rāma duāre tuma rakhavāre|
hota na ājñā binu paisāre||
saba sukha lahai tumhārī saranā|
tuma rakṣaka kāhū ko ḍara nā||
āpana teja samhāro āpai|
tīnoṃ loka hāṃka teṃ kāṃpai||
bhūta pisāca nikaṭa nahiṃ āvai|
mahābīra jaba nāma sunāvai||
nāsai roga harai saba pīrā|
japata niraṃtara hanumata bīrā||
saṃkaṭa teṃ hanumāna chuḍa़āvai|
mana krama bacana dhyāna jo lāvai||
saba para rāma tapasvī rājā|
tina ke kāja sakala tuma sājā||
aura manoratha jo koī lāvai|
soi amita jīvana phala pāvai||
cāroṃ juga paratāpa tumhārā|
hai parasiddha jagata ujiyārā||
sādhu saṃta ke tuma rakhavāre|
asura nikaṃdana rāma dulāre||
aṣṭa siddhi nau nidhi ke dātā|
asa bara dīna jānakī mātā||
rāma rasāyana tumhare pāsā|
sadā raho raghupati ke dāsā||
tumhare bhajana rāma ko pāvai|
janama janama ke dukha bisarāvai||
anta kāla raghubara pura jāī|
jahāṃ janma hari-bhakta kahāī||
aura devatā citta na dharaī|
hanumata sei sarba sukha karaī||
saṃkaṭa kaṭai miṭai saba pīrā|
jo sumirai hanumata balabīrā||
jai jai jai hanumāna gosāīṃ|
kṛpā karahu gurudeva kī nāīṃ||
jo sata bāra pāṭha kara koī|
chūṭahi baṃdi mahā sukha hoī||
jo yaha paḍha़ai hanumāna cālīsā|
hoya siddhi sākhī gaurīsā||
tulasīdāsa sadā hari cerā|
kījai nātha hṛdaya maṃha ḍerā||
dohā
pavanatanaya saṃkaṭa harana, maṃgala mūrati rūpa|
rāma lakhana sītā sahita, hṛdaya basahu sura bhūpa||