Divyam

Om Jai Jagdish Hare

oṃ jaya jagadīśa hare

svāmī jaya jagadīśa hare|
bhakta janoṃ ke saṃkaṭa, dāsa janoṃ ke saṃkaṭa,
kṣaṇa meṃ dūra kare| oṃ jaya jagadīśa hare||

jo dhyāve phala pāve, duḥkha binase mana kā|
svāmī duḥkha binase mana kā|
sukha sampati ghara āve, sukha sampati ghara āve,
kaṣṭa miṭe tana kā| oṃ jaya jagadīśa hare||

māta pitā tuma mere, śaraṇa gahū~ maiṃ kisakī|
svāmī śaraṇa gahū~ maiṃ kisakī|
tuma bina aura na dūjā, tuma bina aura na dūjā,
āsa karū~ maiṃ jisakī| oṃ jaya jagadīśa hare||

tuma pūraṇa paramātmā, tuma antaryāmī|
svāmī tuma antaryāmī|
pārabrahma parameśvara, pārabrahma parameśvara,
tuma saba ke svāmī| oṃ jaya jagadīśa hare||

tuma karuṇā ke sāgara, tuma pālanakartā|
svāmī tuma pālanakartā|
maiṃ mūrakha khala kāmī, maiṃ sevaka tuma svāmī,
kṛpā karo bhartā| oṃ jaya jagadīśa hare||

tuma ho eka agocara, sabake prāṇapati|
svāmī sabake prāṇapati|
kisa vidhi milū~ dayāmaya, kisa vidhi milū~ kṛpāmaya,
tumako maiṃ kumati| oṃ jaya jagadīśa hare||

dīnabandhu duḥkha haratā, tuma rakṣaka mere|
svāmī rakṣaka tuma mere|
apane hātha uṭhāo, apane caraṇa baढ़āo,
dvāra par̤ā maiṃ tere| oṃ jaya jagadīśa hare||

viṣaya vikāra miṭāo, pāpa haro devā|
svāmī pāpa haro devā|
śraddhā bhakti baढ़āo, śraddhā prema baढ़āo,
saṃtana kī sevā| oṃ jaya jagadīśa hare||

tana mana dhana saba terā, saba kucha hai terā|
svāmī saba kucha hai terā|
terā tujhako arpaṇa, terā tujhako arpaṇa,
kyā lāge merā| oṃ jaya jagadīśa hare||

oṃ jaya jagadīśa hare,
svāmī jaya jagadīśa hare|
bhakta janoṃ ke saṃkaṭa, dāsa janoṃ ke saṃkaṭa,
kṣaṇa meṃ dūra kare| oṃ jaya jagadīśa hare||