Divyam

Shiva Chalisa

dohā

jaya gaṇeśa girijā suvana, maṃgala mūla sujāna|
kahata ayodhyādāsa tuma, dehu abhaya varadāna||

caupāī

jaya girijā pati dīna dayālā| sadā karata santana pratipālā||
bhāla candramā sohata nīke| kānana kuṇḍala nāgaphanī ke||
aṃga gaura śira gaṃga bahāye| muṇḍamāla tana kṣāra lagāe||
vastra khāla bāghambara sohe| chavi ko dekhi nāga mana mohe||

mainā mātu kī have dulārī| bāma aṃga sohata chavi nyārī||
kara triśūla sohata chavi bhārī| karata sadā śatruna kṣayakārī||
nandī gaṇeśa sohai taha~ kaise| sāgara madhya kamala haiṃ jaise||
kārtika śyāma aura gaṇarāū| yā chavi ko kahi jāta na kāū||

devana jabahīṃ jāya pukārā| taba hī dukha prabhu āpa nivārā||
kiyā upadrava tāraka bhārī| devana saba mili tumahiṃ juhārī||
turata ṣaḍānana āpa paṭhāyo| lavanimeṣa maha~ māri girāyo||
āpa jalandhara asura saṃhārā| suyaśa tumhāra vidita saṃsārā||

tripurāsura sana yuddha macāī| sabahiṃ kṛpā kara līna bacāī||
kiyā tapahiṃ bhāgīratha bhārī| puraba pratijñā tāsu purārī||
dānina maha~ tuma sama kou nāhīṃ| sevaka stuti karata sadāhīṃ||
veda māhi mahimā tuma gāī| akatha anādi bheda nahiṃ pāī||

pragaṭī udadhi maṃthana meṃ jvālā| jarata surāsura bhae vihālā||
kīnhe dayā taha~ karī sahāī| nīlakaṇṭha taba nāma kahāī||
pūjana rāmacandra jaba kīnhāṃ| jīta ke laṃka vibhīṣaṇa dīnhāṃ||
sahasa kamala meṃ ho rahe dhārī| kīnha parīkṣā tabahiṃ purārī||

eka kamala prabhu rākheu joī| kamala nayana pūjana cahaṃ soī||
kaṭhina bhakti dekhī prabhu śaṃkara| bhae prasanna die icchita vara||
jaya jaya jaya ananta avināśī| karata kṛpā saba ke ghaṭa vāsī||
duṣṭa sakala nita mohi satāvai| bhramata rahauṃ mohi caina na āvai||

trāhi trāhi maiṃ nātha pukāro| yehi avasara mohi āna ubāro||
lai triśūla śatruna ko māro| saṃkaṭa se mohi āna ubāro||
māta-pitā bhrātā saba koī| saṃkaṭa meṃ pūchata nahiṃ koī||
svāmī eka hai āsa tumhārī| āya harahu mama saṃkaṭa bhārī||

dhana nirdhana ko deta sadā hīṃ| jo koī jāṃce so phala pāhīṃ||
astuti kehi vidhi karaiṃ tumhārī| kṣamahu nātha aba cūka hamārī||
śaṃkara ho saṃkaṭa ke nāśana| maṃgala kāraṇa vighna vināśana||
yogī yati muni dhyāna lagāvaiṃ| śārada nārada śīśa navāvaiṃ||

namo namo jaya namaḥ śivāya| sura brahmādika pāra na pāya||
jo yaha pāṭha karai mana lāī| tā para hota hai śambhu sahāī||
ṛniyāṃ jo koī ho adhikārī| pāṭha karai so pāvana hārī||
putra hīna kara icchā joī| niścaya śiva prasāda tehi hoī||

paṇḍita trayodaśī ko lāve| dhyāna pūrvaka homa karāve||
trayodaśī vrata karai hameśā| tāke tana nahiṃ rahai kaleśā||
dhūpa dīpa naivedya caढ़āve| śaṃkara sammukha pāṭha sunāve||
janma janma ke pāpa nasāve| anta dhāma śivapura meṃ pāve||
kahaiṃ ayodhyādāsa āsa tumhārī| jāni sakala duḥkha harahu hamārī||

dohā

nitta nema kara prātaḥ hī, pāṭha karauṃ cālīsā|
tuma merī manokāmanā, pūrṇa karo jagadīśa||
magasara chaṭhi hemanta ṛtu, saṃvata causaṭha jāna|
astuti cālīsā śivahi, pūrṇa kīna kalyāṇa||